B 12-18 Kārttikamāhātmya
Manuscript culture infobox
Filmed in: B 12/18
Title: Kārttikamāhātmya
Dimensions: 31.5 x 5 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/933
Remarks:
Reel No. B 12-18
Title Kārttikamāhātmya
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.5 x 5.5 cm
Binding Hole 1, left of the centre
Folios 64
Lines per Folio 5
Foliation figures in the right, letters in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-933
Manuscript Features
Excerpts
Beginning
oṃ namo viṣṇave ||
nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatiṃ caiva tato jayam udīrayet ||
bhāratā smṛtipurāṇapayodher uddhṛtaṃ matimatā bahu tena
bhūmidevanṛpasajjanaṇṇe(!) vaiṣṇavāmṛtam idaṃ ciram astu || <ref> Metre: svāgatā. In pāda c one syllable is missing. Read °sajjanakarṇṇe.
</ref>
purā kaliyugasyānte girau dhyānagatā muniḥ |
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanaṃ ||
pitāmahaṃ mahāprājñaṃ sarvvalokahite rataṃ |
stūyamānaṃ ṛṣiganair dhyāyamānaṃ surāsuraiḥ ||
apsarogaṇasaṃgītaṃ siddhacāraṇasevitaṃ |
mūrttimadbhiś caturvvedaiḥ sevitās ⁅t⁆aiḥ purātanaiḥ || (fol. 1v1-4)
<references/>
Sub-Colophons
iti śrīskandapurāṇe vaiṣṇavāmṛtasāroddhāre kārttikamāhātmye prathamo dhyāyaḥ || || (fol. 5v1)
iti śrībrahmapurāṇe dvitīyo 'dhyāyaḥ || || (fol. 10r5)
iti śrīskandapurāṇe kārttikamāhātmyaṃ(!) tṛtīyo 'dhyāyaḥ || || (fol. 15r1)
iti śrīskandapurāṇe kārttikā(!)māhātmye caturtho dhyāyaḥ || || (fol. 22v3)
iti śrīskandapurāṇe puṣpamāhātmye pañcamo dhyāyaḥ || || (fol. 28r4)
iti śrīskandapurāṇe ṣaṣṭhamo dhyāyaḥ || || (fol. 32r5)
iti skandapurāṇe pradīpaphalasaptamo dhyāyaḥ || || (fol. 35r5)
iti śriskandapurāṇe kārttikamāhātme(!) aṣṭamo dhyāyaḥ || || (fol. 36v5-37r1)
iti sauvarṇṇamāghotsavamāhātmye navamo dhyāyaḥ || || (fol. 41v4-5)
sauvarṇṇamāghamāhātmye daśamo dhyāyaḥ || ❁ || (fol. 44r4)
iti śrīskandapurāṇe ekādaśo dhyāyaḥ || ❁ || (fol. 46v2)
iti śrīskandapurāṇe śivāśaṅkarasamvāde dvādaśo 'dhyāyaḥ || 12 || (fol. 49v4)
End
kārttike puskare proktaṃ kurukṣetre ravigrahe |
cakratīrthe tu revāyāṃ gargīsāgarasaṃgame |
aśvamedhādibhir vvarṣe dvādaśīsaṃbhavair vvrataiḥ |
kapilākoṭibhir dattair hemabhāraśatair api ||
cāndrāyaṇaiḥ parākaiś ca yat phalaṃ samavāpnuyāt |
pratiṣṭhāpya harer arccyā sarvvaphalam avāpnuyāt |
tasmāt kaliyuge ghore viśeṣeṇa narottamaḥ |
saṃsthāpayed dharer arccāṃ pitṝṇāṃ saukhyam icchatā || (fol. 64v1-4)
Colophon
iti skandapurāṇe prāsādamāhātmyaṃ samāptaṃ || ❁|| śubham astu sarvvadā || ❁ || (fol. 64v4)
Microfilm Details
Reel No. B 12/18
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 26-10-2010