B 12-18 Kārttikamāhātmya

Manuscript culture infobox

Filmed in: B 12/18
Title: Kārttikamāhātmya
Dimensions: 31.5 x 5 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/933
Remarks:

Reel No. B 12-18

Title Kārttikamāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole 1, left of the centre

Folios 64

Lines per Folio 5

Foliation figures in the right, letters in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-933

Manuscript Features

Excerpts

Beginning

oṃ namo viṣṇave ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatiṃ caiva tato jayam udīrayet ||

bhāratā smṛtipurāṇapayodher uddhṛtaṃ matimatā bahu tena
bhūmidevanṛpasajjanaṇṇe(!) vaiṣṇavāmṛtam idaṃ ciram astu || <ref> Metre: svāgatā. In pāda c one syllable is missing. Read °sajjanakarṇṇe. </ref>

purā kaliyugasyānte girau dhyānagatā muniḥ |
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanaṃ ||
pitāmahaṃ mahāprājñaṃ sarvvalokahite rataṃ |
stūyamānaṃ ṛṣiganair dhyāyamānaṃ surāsuraiḥ ||
apsarogaṇasaṃgītaṃ siddhacāraṇasevitaṃ |
mūrttimadbhiś caturvvedaiḥ sevitās ⁅t⁆aiḥ purātanaiḥ || (fol. 1v1-4) <references/>

Sub-Colophons

iti śrīskandapurāṇe vaiṣṇavāmṛtasāroddhāre kārttikamāhātmye prathamo dhyāyaḥ || || (fol. 5v1)

iti śrībrahmapurāṇe dvitīyo 'dhyāyaḥ || || (fol. 10r5)

iti śrīskandapurāṇe kārttikamāhātmyaṃ(!) tṛtīyo 'dhyāyaḥ || || (fol. 15r1)

iti śrīskandapurāṇe kārttikā(!)māhātmye caturtho dhyāyaḥ || || (fol. 22v3)

iti śrīskandapurāṇe puṣpamāhātmye pañcamo dhyāyaḥ || || (fol. 28r4)

iti śrīskandapurāṇe ṣaṣṭhamo dhyāyaḥ || || (fol. 32r5)

iti skandapurāṇe pradīpaphalasaptamo dhyāyaḥ || || (fol. 35r5)

iti śriskandapurāṇe kārttikamāhātme(!) aṣṭamo dhyāyaḥ || || (fol. 36v5-37r1)

iti sauvarṇṇamāghotsavamāhātmye navamo dhyāyaḥ || || (fol. 41v4-5)

sauvarṇṇamāghamāhātmye daśamo dhyāyaḥ || ❁ || (fol. 44r4)

iti śrīskandapurāṇe ekādaśo dhyāyaḥ || ❁ || (fol. 46v2)

iti śrīskandapurāṇe śivāśaṅkarasamvāde dvādaśo 'dhyāyaḥ || 12 || (fol. 49v4)

End

kārttike puskare proktaṃ kurukṣetre ravigrahe |
cakratīrthe tu revāyāṃ gargīsāgarasaṃgame |
aśvamedhādibhir vvarṣe dvādaśīsaṃbhavair vvrataiḥ |
kapilākoṭibhir dattair hemabhāraśatair api ||
cāndrāyaṇaiḥ parākaiś ca yat phalaṃ samavāpnuyāt |
pratiṣṭhāpya harer arccyā sarvvaphalam avāpnuyāt |
tasmāt kaliyuge ghore viśeṣeṇa narottamaḥ |
saṃsthāpayed dharer arccāṃ pitṝṇāṃ saukhyam icchatā || (fol. 64v1-4)

Colophon

iti skandapurāṇe prāsādamāhātmyaṃ samāptaṃ || ❁|| śubham astu sarvvadā || ❁ || (fol. 64v4)

Microfilm Details

Reel No. B 12/18

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 26-10-2010